A 434-18 Agnihotrahoma

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 434/18
Title: Agnihotrahoma
Dimensions: 23.5 x 11 cm x 9 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/4129
Remarks:


Reel No. A 434-18 Inventory No.: 1237

Title Agnihotrahoma

Subject Dharmaśāstra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 23.5 x.11.0 cm

Folios 9

Lines per Folio 9

Foliation figures on the verso, in the upper left-hand margin under the abbreviation a.ho. and in the lower right-hand margin under the word rāma

Place of Deposit NAK

Accession No. 5/4129

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāṃbikābhyāṃ namaḥ || oṁ || yajamānaḥ ||

adhivṛkṣasūrye gārhapatyasya paścād darbheṣvāsīno darbhān dhārayamāṇaḥ patnyā saha prāṇān āyamya svargakāmaḥ śrīparameśvaraprītyarthaṃ sāyaṃ prātar agnihotraṃ hoṣyāmi || tatra idānīṃ sāyam agnihotraṃ payasā hoṣyāmi || iti sāyaṃ || uṣasi prātar agnihotraṃ payasā hoṣyāmīti prātaḥ || dravyoddeśo na vā kartavyaḥ || adhvaryuvaraṇaṃ || (fol. 1v1–4)

End

pūrvavat parisamūhanaṃ || paristaraṇāny apohya yajamānaḥ || vṛṣṭir asiºº|| āhavanīyāt tṛṇāny apohya || anājñātatrayaṃ japet || pramādāt kurvatām iti karmasādya(!)guṇyāya viṣṇuṃ smaret ||      || (fol. 9v7–9)

Colophon

ity agnihotrahomaḥ samāptaḥ ||        śrīr astu || (fol. 9v9)

Microfilm Details

Reel No. A 434/18

Date of Filming 23-10-1972

Exposures 12

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 28-07-2009

Bibliography