A 434-18 Agnihotrahoma
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 434/18
Title: Agnihotrahoma
Dimensions: 23.5 x 11 cm x 9 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/4129
Remarks:
Reel No. A 434-18 Inventory No.: 1237
Title Agnihotrahoma
Subject Dharmaśāstra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 23.5 x.11.0 cm
Folios 9
Lines per Folio 9
Foliation figures on the verso, in the upper left-hand margin under the abbreviation a.ho. and in the lower right-hand margin under the word rāma
Place of Deposit NAK
Accession No. 5/4129
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāṃbikābhyāṃ namaḥ || oṁ || yajamānaḥ ||
adhivṛkṣasūrye gārhapatyasya paścād darbheṣvāsīno darbhān dhārayamāṇaḥ patnyā saha prāṇān āyamya svargakāmaḥ śrīparameśvaraprītyarthaṃ sāyaṃ prātar agnihotraṃ hoṣyāmi || tatra idānīṃ sāyam agnihotraṃ payasā hoṣyāmi || iti sāyaṃ || uṣasi prātar agnihotraṃ payasā hoṣyāmīti prātaḥ || dravyoddeśo na vā kartavyaḥ || adhvaryuvaraṇaṃ || (fol. 1v1–4)
End
pūrvavat parisamūhanaṃ || paristaraṇāny apohya yajamānaḥ || vṛṣṭir asiºº|| āhavanīyāt tṛṇāny apohya || anājñātatrayaṃ japet || pramādāt kurvatām iti karmasādya(!)guṇyāya viṣṇuṃ smaret || || (fol. 9v7–9)
Colophon
ity agnihotrahomaḥ samāptaḥ || śrīr astu || (fol. 9v9)
Microfilm Details
Reel No. A 434/18
Date of Filming 23-10-1972
Exposures 12
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 28-07-2009
Bibliography